किसी भी तरह के धार्मिक अनुष्ठान से पहले विघ्नहर्ता गणपति की पूजा अर्चना का विधान हिन्दू धर्म में सदियों से है। लेकिन गणेश जी की पूजा से पहले गौरी पूजा का विधान भी है।
गणपति और गौरीकी पूजा (पूजामें जो वस्तु विद्यमान न हो उसके लिये ‘मनसा परिकल्प्य समर्पयामि’ कहे। जैसे, आभूषणके लिये ‘आभूषणं मनसा परिकल्प्य समर्पयामि’ I) हाथमें अक्षत लेकर ध्यान करे – भगवान् गणेशका ध्यान – गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारुभक्षणम् । उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ।। भगवती गौरीका ध्यान – नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ श्रीगणेशाम्बिकाभ्यां नमः, ध्यानं समर्पयामि । भगवान् गणेशका आवाहन – ॐ गणानां त्वा गणपति हवामहे प्रियाणां त्वा प्रियपति -हवामहे निधीनां त्वा निधिपति हवामहे वसो मम। आहमजानि गर्भधमा त्वमजासि गर्भधम् ।। एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशदक्ष । माङ्गल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन् नमस्ते ।। ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः, गणपतिमावाहयामि, स्थापयामि, पूजयामि च । हाथके अक्षत गणेशजीपर चढ़ा दे। फिर अक्षत लेकर गणेशजीकी दाहिनी ओर गौरीजीका आवाहन करे। भगवती गौरीका आवाहन – ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥ हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम् । लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ।। ॐ भूर्भुवः स्वः गौर्यै नमः, गौरीमावाहयामि, स्थापयामि, पूजयामि च । प्रतिष्ठा – ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ समिमं दधातु । विश्वे देवास इह मादयन्तामो३ म्प्रतिष्ठ ॥ अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च । अस्यै देवत्वमर्चायै मामहेति च कश्चन ।। गणेशाम्बिके ! सुप्रतिष्ठिते वरदे भवेताम् । प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नमः । (आसनके लिये अक्षत समर्पित करे) । पाद्य, अर्घ्य, आचमनीय, ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां स्नानीय, पुनराचमनीय पूष्णो हस्ताभ्याम् ॥ एतानि पाद्यार्थ्याचमनीयस्नानीयपुनराचमनीयानि समर्पयामि गणेशाम्बिकाभ्यां नमः। (इतना कहकर जल चढ़ा दे)। दुग्धस्नान – ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
Reviews
There are no reviews yet.